Skip to main content

Best Online Astrology Services

Vedic astrology services || Horoscope Reading || Kundli Analysis || Birth Chart Calculation || Pitru Dosha Remedies || Love Life Reading || Solution of Health Issues in jyotish || Career Reading || Kalsarp Dosha Analysis and remedies || Grahan Dosha solutions || black magic analysis and solutions || Best Gems Stone Suggestions || Rashifal || Predictions || Best astrologer || vedic jyotish || Online jyotish || Phone astrology ||

Shiv Amogh Kawacham Benefits With Lyrics

 Shiv Amogh Kawacham Benefits With Lyrics, अमोघ शिव कवच के फायदे 

Amogh Shiv Kavach is a Sanskrit stotra (hymn) dedicated to the Hindu god Shiva. It is believed to provide protection from all kinds of harm, including physical, mental, and spiritual. The kavach is also said to bring good fortune, prosperity, and happiness.

The invocation calls upon Shiva to protect the reciter from all harm. The main body of the kavach describes Shiva's many attributes and powers, and asks him to grant the reciter his blessings. The conclusion thanks Shiva for his protection and promises to worship him always.

The Amogh Shiv Kavach is believed to be very powerful, and many people recite it regularly for protection and guidance. It is also sometimes written on a piece of paper and worn as an amulet.

It is not possible to write the greatness of Amogh Shiva Kavach completely because protection, prosperity, health can be achieved by reciting it. Lord shiva bless the person who listen or recite this divine Shiv Kavach.

Whatever may be the problem of the person, whether it is of horoscope, or of ghosts or of tantra-mantra, this armor always works. Whoever recites Shiv kavach amogh shiv kavach with devotion, faith and belief, his wishes are fulfilled.

One can recite it as much as needed.


Shiv Amogh Kawacham Benefits With Lyrics, अमोघ शिव कवच के फायदे
Shiv Amogh Kawacham Benefits With Lyrics

हिंदी में पढ़िए शिव अमोघ कवच के फायदे 

Its description is found in Skanda Purana's Brahmottarkhand and its use gives relief from physical, divine and spiritual sufferings.

The devotee who recites this Shiva Kavach regularly, there is no effect of premature death, disease, Legal problems and severe calamities.

A protective circle is formed around the body of the seeker who recites Shiva Kavach, which protects him/her by the grace of Shiva. It removes all kinds of fears.

Let us now know in detail the benefits of Amogh Shiv Kavach:

  1. Recitation of Shiva Kavach gives relief from all kinds of physical, mental, economic and social problems.
  2. Shiv Kavach protects from evil forces, removes bad luck, gets rid of diseases.
  3. The one who chants this does not get affected by the actions done by the enemy.
  4. Even if someone is suffering from black magic, suffering from bondage defect, chanting of Shiva Kavach gives protection.
  5. Even if you are surrounded by serious diseases, the recitation of this unfailing Shiva Kavach protects you.
  6. Even if there are many defects in the horoscope, the recitation of amogh shiv kavach is beneficial.
  7. Even if someone is possessed by evil spirits, he should listen to this Kavach and recite it.
  8. Protection from all kinds of harm, including physical, mental, and spiritual
  9. Good fortune, prosperity, and happiness
  10. Inner peace and calmness
  11. Increased concentration and focus
  12. Spiritual enlightenment

Lyrics Of Amogh Shiv Kavacham: 

विनियोग:

ॐ अस्य श्रीशिवकवचस्तोत्रमंत्रस्य ब्रह्मा ऋषि: अनुष्टप् छन्द:। श्रीसदाशिवरुद्रो देवता। ह्रीं शक्ति :। रं कीलकम्। श्रीं ह्रीं क्लीं बीजम्। श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोग:।


करन्यास:

ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां सर्वशक्तिधाम्ने इशानात्मने अन्गुष्ठाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषातमने तर्जनीभ्याम नम:

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अधोरात्मने मध्यमाभ्याम नम:।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्याम नम: ।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र: अनादिशक्तिधाम्ने सर्वात्मने करतल करपृष्ठाभ्याम नम: ।


अंगन्यास:

ॐ नमो भगवते ज्वलज्वालामालिने ॐ ह्रां सर्वशक्तिधाम्ने इशानात्मने हृदयाय नम:।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ नं रिं नित्यतृप्तिधाम्ने तत्पुरुषातमने शिरसे स्वाहा।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अधोरात्मने शिखायै वषट।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने नेत्रत्रयाय वौषट।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कवचाय हुम।

ॐ नमो भगवते ज्वलज्वालामालिने ॐ यं र: अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट।


अथापरं सर्वपुराणगुह्यं निशे:षपापौघहरं पवित्रम् ।

जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥ 1॥


ऋषभ उवाच:


नमस्कृत्य महादेवं विश्वुव्यापिनमीश्वरम्।

वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 2॥


शुचौ देशे समासीनो यथावत्कल्पितासन: ।

जितेन्द्रियो जितप्राणश्चिंमतयेच्छिवमव्ययम् ॥ 3॥


ह्रत्पुंडरीक तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।

अतींद्रियं सूक्ष्ममनंतताद्यंध्यायेत्परानंदमयं महेशम् ॥ 4॥


ध्यानावधूताखिलकर्मबन्धश्चयरं चितानन्दनिमग्नचेता: ।

षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ 5॥


मां पातु देवोऽखिलदेवत्मा संसारकूपे पतितं गंभीरे ।

तन्नाम दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं ह्रदिस्थम् ॥ 6॥


सर्वत्रमां रक्षतु विश्वामूर्तिर्ज्योतिर्मयानंदघनश्चिदात्मा ।

अणोरणीयानुरुशक्तिरेक: स ईश्व र: पातु भयादशेषात् ॥ 7॥


यो भूस्वरूपेण विभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्ति: ॥

योऽपांस्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्य: ॥ 8॥


कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलील: ।

स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ॥ 9॥


प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणि: ।

चतुर्मुखस्तत्पुरुषस्त्रिनेत्र: प्राच्यां स्थितं रक्षतु मामजस्त्रम् ॥ 10॥


कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान् दधान: ।

चतुर्मुखोनीलरुचिस्त्रिनेत्र: पायादघोरो दिशि दक्षिणस्याम् ॥ 11॥


कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांक: ।

त्र्यक्षश्चितुर्वक्र उरुप्रभाव: सद्योधिजातोऽवस्तु मां प्रतीच्याम् ॥ 12॥


वराक्षमालाभयटंकहस्त: सरोज किंजल्कसमानवर्ण: ।

त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्या दिशि वामदेव: ॥ 13॥


वेदाभ्येष्टांकुशपाश टंककपालढक्काक्षकशूलपाणि: ॥

सितद्युति: पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाश: ॥ 14॥


मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्र: ।

नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्व नाथ: ॥ 15॥


पायाच्छ्र ती मे श्रुतिगीतकीर्ति: कपोलमव्यात्सततं कपाली ।

वक्रं सदा रक्षतु पंचवक्रो जिह्वां सदा रक्षतु वेदजिह्व: ॥ 16॥


कंठं गिरीशोऽवतु नीलकण्ठ: पाणि: द्वयं पातु: पिनाकपाणि: ।

दोर्मूलमव्यान्मम धर्मवाहुर्वक्ष:स्थलं दक्षमखान्तकोऽव्यात् ॥ 17॥


मनोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।

हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्व रो मे ॥ 18॥


ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।

जंघायुगं पुंगवकेतुरव्यात पादौ ममाव्यात्सुरवंद्यपाद: ॥ 19॥


महेश्वनर: पातु दिनादियामे मां मध्ययामेऽवतु वामदेव: ॥

त्रिलोचन: पातु तृतीययामे वृषध्वज: पातु दिनांत्ययामे ॥ 20॥


पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।

गौरी पति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ॥ 21॥


अन्त:स्थितं रक्षतु शंकरो मां स्थाणु: सदापातु बहि: स्थित माम् ।

तदंतरे पातु पति: पशूनां सदाशिवोरक्षतु मां समंतात् ॥ 22॥


तिष्ठतमव्याद्भुवनैकनाथ: पायाद्व्रजन्तं प्रमाथाधिनाथ ।

वेदांतवेद्योऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ॥ 23॥


मार्गेषु मां रक्षतु नीलकंठ: शैलादिदुर्गेषु पुरत्रयारि: ।

अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्ति: ॥ 24॥


कल्पांतकोटोपपटुप्रकोप-स्फुटाट्टहासोच्चलितांडकोश: ।

घोरारिसेनर्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्र: ॥ 25॥


पत्त्यश्वटमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।

अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडोघोर कुठार धारया ॥26॥


निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य ।

शार्दूल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनु: पिनाक: ॥ 27॥


दु:स्वप्नदु:शकुनदुर्गतिदौर्मनस्यर्दुर्भिक्षदुर्व्यसनदु:सहदुर्यशांसि ।

उत्पाततापविषभीतिमसद्ग्रवहार्ति व्याधींश्च् नाशयतु मे जगतामधीश: ॥ 28॥



अथ कवच:

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूसलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनायानंतकोटिब्रह्माण्डनायकायानंतवासुकितक्षककर्कोटक    शंखकुलिकपद्म महापद्मेत्यष्टमहानागकुलभूषणायप्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपायग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैकर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकल वेदान्तपारगाय सकललोकैकवरप्रदाय सकलकोलोकैकशंकराय शशांकशेखराय शाश्वगतनिजावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निस्चिन्ताय  निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरंतकाय निष्प्रपंचाय नि:संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियय निस्तुलाय नि:संशयाय निरंजनाय निरुपमविभवायनित्यशुद्धबुद्ध परिपूर्णसच्चिदानंदाद्वयाय परमशांतस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्वांेगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्तिवभिंदिपालतोमरमुसलमुद्‌गरपाशपरिघ भुशुण्डीशतघ्नीचक्राद्यायुधभीषणकरसहस्रमुखदंष्ट्राकरालवदनविकटाट्टहासविस्फारितब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेन्द्रवलय नागेंद्रचर्मधरमृयुंजय त्र्यंबकपुरांतक विश्विरूप विरूपाक्ष विश्वेलश्वर वृषभवाहन विषविभूषण विश्वदतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशयनाशयचोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय ममशमनुच्चाट्योच्चाटयत्रिशूलेनविदारय कुठारेणभिंधिभिंभधि खड्‌गेन छिंधि छिंधि खट्वां गेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय वाणै: संताडय संताडय रक्षांसि भीषय भीषयशेषभूतानि निद्रावय कूष्मांडवेतालमारीच ब्रह्मराक्षसगणान्‌संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्वा सयाश्वाासय नरकमहाभयान्मामुद्धरसंजीवय संजीवयक्षुत्तृड्‌भ्यां मामाप्याय-आप्याय दु:खातुरं मामानन्दयानन्दयशिवकवचेन मामाच्छादयाच्छादयमृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।

ऋषभ उवाच:

इत्येतत्कवचं शैवं वरदं व्याह्रतं मया ॥

सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ 29॥


य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।

न तस्य जायते क्वापि भयं शंभोरनुग्रहात् ॥ 30॥


क्षीणायुअ:प्राप्तमृत्युर्वा महारोगहतोऽपि वा ॥

सद्य: सुखमवाप्नोति दीर्घमायुश्चतविंदति ॥ 31॥


सर्वदारिद्र्य शमनं सौमंगल्यविवर्धनम् ।

यो धत्ते कवचं शैवं सदेवैरपि पूज्यते ॥ 32॥


महापातकसंघातैर्मुच्यते चोपपातकै: ।

देहांते मुक्तिंमाप्नोति शिववर्मानुभावत: ॥ 33॥


त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।

धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ॥ 34॥


सूत उवाच:

इत्युक्त्वाऋषभो योगी तस्मै पार्थिवसूनवे ।

ददौ शंखं महारावं खड्गं चारिनिषूदनम् ॥ 35॥


पुनश्च भस्म संमत्र्य तदंगं परितोऽस्पृशत् ।

गजानां षट्सदहस्रस्य द्विगुणस्य बलं ददौ ॥ 36॥


भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृति: ।

स राजपुत्र: शुशुभे शरदर्क इव श्रिया ॥ 37॥


तमाह प्रांजलिं भूय: स योगी नृपनंदनम् ।

एष खड्गोश मया दत्तस्तपोमंत्रानुभावित: ॥ 38॥


शितधारमिमंखड्गं यस्मै दर्शयसे स्फुटम् ।

स सद्यो म्रियतेशत्रु: साक्षान्मृत्युरपि स्वयम् ॥ 39॥


अस्य शंखस्य निर्ह्लादं ये श्रृण्वंति तवाहिता: ।

ते मूर्च्छिता: पतिष्यंति न्यस्तशस्त्रा विचेतना: ॥ 40॥


खड्‌गशंखाविमौ दिव्यौ परसैन्य निवाशिनौ ।

आत्मसैन्यस्यपक्षाणां शौर्यतेजोविवर्धनो ॥ 41॥


एतयोश्च  प्रभावेण शैवेन कवचेन च ।

द्विषट्सौहस्त्रनागानां बलेन महतापि च ॥ 42॥


भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।

प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम् ॥ 43॥


इति भद्रायुषं सम्यगनुशास्य समातृकम् ।

ताभ्यां पूजित: सोऽथ योगी स्वैरगतिर्ययौ ॥ 44॥


|| इति श्री स्कन्द पुराणे ब्रह्मोत्तरखंडे शिव कवचम सम्पूर्णं ||

Recitation of Amogh shiv kavach destroys the worst calamity and by the grace of Shiva the devotee attains Shivlok.

If you are looking for a powerful mantra to protect yourself from harm and bring good fortune into your life, the Amogh Shiv Kavach is a great option. You can find the full text of the kavach online or in a Hindu scripture store.

Read More Useful Articles  :

Mahakal Kavacham  For Protection

Mrityunjay Sanjeevani Mantra Benefits

ShivPanchakshari Strotram Benefits 

 Shiv Amogh Kawacham Benefits With Lyrics, अमोघ शिव कवच के फायदे 

Comments

Follow On Facebook

Featured Post

 Astrology consultation, astrologer contact, contacts number of jyotish, email of vedic astrologer. Are you seeking valuable guidance from Professional Astrologer for your life's journey, relationships, career prospects, or personal growth? Look no further! Contacting an experienced and knowledgeable astrologer can provide you with profound insights and guidance to navigate life's uncertainties and make informed decisions.  Astrologer With 22+ years of Experience Fees Per Person: Services Pricing Per Person Horoscope Reading 1100 INR or $21 Match Making For Marriage 1500 INR or $30 Black Magic Analysis & Remedies 2100 INR or $30 Love Compatibility Reading 1500 INR or $30 Numerology Reading Service 2100 INR or $30 Palm Reading Service 1100 INR or $21 Vastu Consultancy 5100 INR or $81 Child Birth Consultancy 1800 INR o

Popular posts from this blog

Hindi Alphabets and Zodiac Sign | Raashi Akshar

Hindi Alphabets and Zodiac Sign | Raashi Akshar,  Astrologer for solutions of all problems. Want to know your zodiac sign, Want to know how you are affected by raashi or zodiac sign then this article will help you. In vedic astrology with the first letter of alphabet we decide the raashi or zodiac sign. In whole the life person  has the impact of this zodiac sign. Here i am giving the list of alphabets and the related zodiac sign. Rashi se sambandhit akshar 1. Zodiac Sign: Aries or मेष Alphabets of Aries Or Mesha: चू , चे , चो , ला , ली , लू , लो , अ 2. Zodiac Sign: Taurus or वृषभ Alphabets of Taurus or Vrishabh : इ, उ , ए , ओ , वा , वी , वू , वे , वो 3.Zodiac Sign: Gemini or मिथुन Alphabets of Gemini or Mithun: का, की, कु , के, को, घ , ड़ , छ , हा Contact Astrologer For True Guidance>> 4.Zodiac Sign: Cancer or कर्क Alphabets of Cancer or Karka: ही, हू , हे , हो, डा,डी , डू , डे , डो 5.Zodiac Sign: Leo or सिंह Alphabets of Leo or Singh: मा , मी, म

Kale Jadu Ka Tod In Hindi

kala jadu kya hai Hindi mai, kaise pehchane kale jadu ko, kaise door kar sakte hain kale jadu ke prabhav ko, diwali ki ratri mai kaale jadu se suraksha ke upaay, kin par hota hai kala jadu. Kala Jadu apne aap mai ek bhayawah shabd hai, jisse ki log sadharan rup se darte hi hai aur jahir si baat hai, jis cheej se nuksaan ho usse darnaa vajib hai. Is article main aapko is baat ki jaankari di jaayegi hindi mai ki aakhir main kala jadu kya hai aur isse bachne ke upaay kya ho sakte hain. Kale Jadu Ka Tod In Hindi Roj kai logo ne mujhe hindi mai is vishay mai prakaash daalne ke liye kaha hai isi karan mai pahli baar astroshree.in mai is rahasya ko hindi mai bata raha hu ki kaise jaane ki kala jadu ka prabhaav ghar par pad raha hai ya fir vyapaar mai ya fir kisi parichit pe aur kis prakaar hum isse bach sakte hai. Aaj ka daur jabardast rup se pratiyogitaa ka hai jo ki achhi baat hai kyunki competition mai kaam achhe hote hai parantu jab yahi cheej galat bhaavnaa se ki ja

Moles Astrology

Moles astrology, what are moles?, power of Moles, Types of Moles, How to predict destiny with moles?, Best moles astrology, Know about your moles, Revealing Personality through moles. Generally there are no person in this world who has no mole in body. The moles in our body tells many things about our personality, nature, destiny etc. Different types of things are known by studying the moles in body parts. It is a subject of "saamudrik shaastra". Moles Astrology In this article we will see how moles are used to study the personality of a person as per astrology. Through Moles astrology we will be able to find many positive and negative impacts of our own personality. But before reaching to any conclusion it is good to consult any experienced astrologer . Because things may be changed as per the positions of planets in horoscope. Read about moles showing bad luck . What are moles? It is a small round mark present in different part of body. In astrology it is use