Shri Das Mahavidya Kavach Lyrics With English Meaning, Recitation Video Of Mahavidya kavacham, divine blessings mantras.
Das Mahavidya Kavach is one of the most powerful Kavach for wish fulfillment, spiritual upliftment and knowledge. It has prayers for protection in all directions, prayers have been offered for protection of every part of the body. The person who recites it gets success everywhere.
![]() |
Shri Das Mahavidya Kavach Lyrics With English Meaning |
Lyrics of Shri Das Mahavidya Kavach:
॥ विनियोगः ॥
ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः
श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ।
॥ ऋष्यादि न्यासः ॥
श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे
श्रीमहाविद्यादेवतायै नमः हृदि सर्वसिद्धिप्राप्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ।
॥ मानसपुजनम् ॥
ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।
॥ अथ श्री महाविद्याकवचम् ॥
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥ ६॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
उग्रातारा गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ १०॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४॥
॥ इति श्री दश महाविद्या कवचम् सम्पूर्णम ॥
English Meaning of Das Mahavidya Strotram:
- In the east direction, Tara Devi, who resides in Kamarupa (Assam), protect me. In the southeast direction, Shodashi (Tripura Sundari) protect me, and in the Yama direction (south), Dhumavati herself protect me.
- In the southwest direction (south-west), Bhairavi protect me, and in the west direction (Varunya), Bhuvaneshwari protect me. In the northwest direction (north-west), Chhinnamasta Maheshwari always protect me.
- In the Kubera direction (north), Srividya Swaroopa Baglamukhi Devi always protect me. In the northeast direction (north-east), Mahatripura Sundari always protect me.
- Upward (upward) protect me Matangi, who is seated on her back. In all directions, Kamakhya Devi, who is herself Kalika, always protect me.
- Brahma Swaroopa Mahavidya, who is the presiding deity of all knowledge, may Goddess Durga protect my head, and may Shri Bhavgehini protect my forehead.
- May Tripura Devi protect both my eyebrows, may Sharvani protect my nose. May Chandika protect my eyes, may Neel Saraswati protect my ears.
- May Saumyamukhi Devi protect my mouth, may Parvati protect my throat. May the Goddess who has a fierce tongue protect my tongue.
- May Vagdevi, the Goddess of speech, protect my mouth, may Maheshwari protect my chest. May Mahabhuja protect my arms, and may Sureshwari protect my fingers.
- May the Goddess with a fierce face protect my back, may Goddess Digambari protect my waist. May Mahavidya, whose stomach is huge (Mahodri), always protect my stomach.
- May Ugratara Mahadevi protect my thighs and thighs. May Sursundari protect my anus, testicles, penis and navel.
- May Bhawani, the presiding deity of the gods, always protect my toes. May the goddess seated on the corpse protect my blood, flesh, bones and marrow.
- May Mahamaya Devi, who resides in Kamakhya Peetha and dispels all fears, protect me in dire and horrific situations.
- May Shri Kalika Devi, who sits on the Bhasmachal mountain and sits on the divine throne, always protect me from all calamities.
- May Sarvarakshanakarini Devi always protect those places which have not been described in this armor and where protection has not been provided.
॥ Thus, Shri Dash Mahavidya armor is complete.
Shri Das Mahavidya Kavach Lyrics With English Meaning, Recitation Video Of Mahavidya kavacham, दस महाविद्या कवच, divine blessings mantras.
Comments
Post a Comment